Declension table of ?bodhayantī

Deva

FeminineSingularDualPlural
Nominativebodhayantī bodhayantyau bodhayantyaḥ
Vocativebodhayanti bodhayantyau bodhayantyaḥ
Accusativebodhayantīm bodhayantyau bodhayantīḥ
Instrumentalbodhayantyā bodhayantībhyām bodhayantībhiḥ
Dativebodhayantyai bodhayantībhyām bodhayantībhyaḥ
Ablativebodhayantyāḥ bodhayantībhyām bodhayantībhyaḥ
Genitivebodhayantyāḥ bodhayantyoḥ bodhayantīnām
Locativebodhayantyām bodhayantyoḥ bodhayantīṣu

Compound bodhayanti - bodhayantī -

Adverb -bodhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria