Declension table of ?bodhayamāna

Deva

NeuterSingularDualPlural
Nominativebodhayamānam bodhayamāne bodhayamānāni
Vocativebodhayamāna bodhayamāne bodhayamānāni
Accusativebodhayamānam bodhayamāne bodhayamānāni
Instrumentalbodhayamānena bodhayamānābhyām bodhayamānaiḥ
Dativebodhayamānāya bodhayamānābhyām bodhayamānebhyaḥ
Ablativebodhayamānāt bodhayamānābhyām bodhayamānebhyaḥ
Genitivebodhayamānasya bodhayamānayoḥ bodhayamānānām
Locativebodhayamāne bodhayamānayoḥ bodhayamāneṣu

Compound bodhayamāna -

Adverb -bodhayamānam -bodhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria