Declension table of bodhavāsara

Deva

MasculineSingularDualPlural
Nominativebodhavāsaraḥ bodhavāsarau bodhavāsarāḥ
Vocativebodhavāsara bodhavāsarau bodhavāsarāḥ
Accusativebodhavāsaram bodhavāsarau bodhavāsarān
Instrumentalbodhavāsareṇa bodhavāsarābhyām bodhavāsaraiḥ bodhavāsarebhiḥ
Dativebodhavāsarāya bodhavāsarābhyām bodhavāsarebhyaḥ
Ablativebodhavāsarāt bodhavāsarābhyām bodhavāsarebhyaḥ
Genitivebodhavāsarasya bodhavāsarayoḥ bodhavāsarāṇām
Locativebodhavāsare bodhavāsarayoḥ bodhavāsareṣu

Compound bodhavāsara -

Adverb -bodhavāsaram -bodhavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria