Declension table of ?bodhat

Deva

NeuterSingularDualPlural
Nominativebodhat bodhantī bodhatī bodhanti
Vocativebodhat bodhantī bodhatī bodhanti
Accusativebodhat bodhantī bodhatī bodhanti
Instrumentalbodhatā bodhadbhyām bodhadbhiḥ
Dativebodhate bodhadbhyām bodhadbhyaḥ
Ablativebodhataḥ bodhadbhyām bodhadbhyaḥ
Genitivebodhataḥ bodhatoḥ bodhatām
Locativebodhati bodhatoḥ bodhatsu

Adverb -bodhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria