सुबन्तावली ?बोधपूर्वाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | बोधपूर्वा | बोधपूर्वे | बोधपूर्वाः |
सम्बोधनम् | बोधपूर्वे | बोधपूर्वे | बोधपूर्वाः |
द्वितीया | बोधपूर्वाम् | बोधपूर्वे | बोधपूर्वाः |
तृतीया | बोधपूर्वया | बोधपूर्वाभ्याम् | बोधपूर्वाभिः |
चतुर्थी | बोधपूर्वायै | बोधपूर्वाभ्याम् | बोधपूर्वाभ्यः |
पञ्चमी | बोधपूर्वायाः | बोधपूर्वाभ्याम् | बोधपूर्वाभ्यः |
षष्ठी | बोधपूर्वायाः | बोधपूर्वयोः | बोधपूर्वाणाम् |
सप्तमी | बोधपूर्वायाम् | बोधपूर्वयोः | बोधपूर्वासु |