Declension table of ?bodhantī

Deva

FeminineSingularDualPlural
Nominativebodhantī bodhantyau bodhantyaḥ
Vocativebodhanti bodhantyau bodhantyaḥ
Accusativebodhantīm bodhantyau bodhantīḥ
Instrumentalbodhantyā bodhantībhyām bodhantībhiḥ
Dativebodhantyai bodhantībhyām bodhantībhyaḥ
Ablativebodhantyāḥ bodhantībhyām bodhantībhyaḥ
Genitivebodhantyāḥ bodhantyoḥ bodhantīnām
Locativebodhantyām bodhantyoḥ bodhantīṣu

Compound bodhanti - bodhantī -

Adverb -bodhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria