Declension table of bodhana

Deva

NeuterSingularDualPlural
Nominativebodhanam bodhane bodhanāni
Vocativebodhana bodhane bodhanāni
Accusativebodhanam bodhane bodhanāni
Instrumentalbodhanena bodhanābhyām bodhanaiḥ
Dativebodhanāya bodhanābhyām bodhanebhyaḥ
Ablativebodhanāt bodhanābhyām bodhanebhyaḥ
Genitivebodhanasya bodhanayoḥ bodhanānām
Locativebodhane bodhanayoḥ bodhaneṣu

Compound bodhana -

Adverb -bodhanam -bodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria