Declension table of bodhaka

Deva

MasculineSingularDualPlural
Nominativebodhakaḥ bodhakau bodhakāḥ
Vocativebodhaka bodhakau bodhakāḥ
Accusativebodhakam bodhakau bodhakān
Instrumentalbodhakena bodhakābhyām bodhakaiḥ bodhakebhiḥ
Dativebodhakāya bodhakābhyām bodhakebhyaḥ
Ablativebodhakāt bodhakābhyām bodhakebhyaḥ
Genitivebodhakasya bodhakayoḥ bodhakānām
Locativebodhake bodhakayoḥ bodhakeṣu

Compound bodhaka -

Adverb -bodhakam -bodhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria