Declension table of ?bobhūyamānā

Deva

FeminineSingularDualPlural
Nominativebobhūyamānā bobhūyamāne bobhūyamānāḥ
Vocativebobhūyamāne bobhūyamāne bobhūyamānāḥ
Accusativebobhūyamānām bobhūyamāne bobhūyamānāḥ
Instrumentalbobhūyamānayā bobhūyamānābhyām bobhūyamānābhiḥ
Dativebobhūyamānāyai bobhūyamānābhyām bobhūyamānābhyaḥ
Ablativebobhūyamānāyāḥ bobhūyamānābhyām bobhūyamānābhyaḥ
Genitivebobhūyamānāyāḥ bobhūyamānayoḥ bobhūyamānānām
Locativebobhūyamānāyām bobhūyamānayoḥ bobhūyamānāsu

Adverb -bobhūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria