Declension table of ?bobhūyamāna

Deva

NeuterSingularDualPlural
Nominativebobhūyamānam bobhūyamāne bobhūyamānāni
Vocativebobhūyamāna bobhūyamāne bobhūyamānāni
Accusativebobhūyamānam bobhūyamāne bobhūyamānāni
Instrumentalbobhūyamānena bobhūyamānābhyām bobhūyamānaiḥ
Dativebobhūyamānāya bobhūyamānābhyām bobhūyamānebhyaḥ
Ablativebobhūyamānāt bobhūyamānābhyām bobhūyamānebhyaḥ
Genitivebobhūyamānasya bobhūyamānayoḥ bobhūyamānānām
Locativebobhūyamāne bobhūyamānayoḥ bobhūyamāneṣu

Compound bobhūyamāna -

Adverb -bobhūyamānam -bobhūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria