Declension table of ?bobhudhatī

Deva

FeminineSingularDualPlural
Nominativebobhudhatī bobhudhatyau bobhudhatyaḥ
Vocativebobhudhati bobhudhatyau bobhudhatyaḥ
Accusativebobhudhatīm bobhudhatyau bobhudhatīḥ
Instrumentalbobhudhatyā bobhudhatībhyām bobhudhatībhiḥ
Dativebobhudhatyai bobhudhatībhyām bobhudhatībhyaḥ
Ablativebobhudhatyāḥ bobhudhatībhyām bobhudhatībhyaḥ
Genitivebobhudhatyāḥ bobhudhatyoḥ bobhudhatīnām
Locativebobhudhatyām bobhudhatyoḥ bobhudhatīṣu

Compound bobhudhati - bobhudhatī -

Adverb -bobhudhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria