Declension table of ?bobhavat

Deva

MasculineSingularDualPlural
Nominativebobhavan bobhavantau bobhavantaḥ
Vocativebobhavan bobhavantau bobhavantaḥ
Accusativebobhavantam bobhavantau bobhavataḥ
Instrumentalbobhavatā bobhavadbhyām bobhavadbhiḥ
Dativebobhavate bobhavadbhyām bobhavadbhyaḥ
Ablativebobhavataḥ bobhavadbhyām bobhavadbhyaḥ
Genitivebobhavataḥ bobhavatoḥ bobhavatām
Locativebobhavati bobhavatoḥ bobhavatsu

Compound bobhavat -

Adverb -bobhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria