Declension table of ?boṭyamāna

Deva

MasculineSingularDualPlural
Nominativeboṭyamānaḥ boṭyamānau boṭyamānāḥ
Vocativeboṭyamāna boṭyamānau boṭyamānāḥ
Accusativeboṭyamānam boṭyamānau boṭyamānān
Instrumentalboṭyamānena boṭyamānābhyām boṭyamānaiḥ boṭyamānebhiḥ
Dativeboṭyamānāya boṭyamānābhyām boṭyamānebhyaḥ
Ablativeboṭyamānāt boṭyamānābhyām boṭyamānebhyaḥ
Genitiveboṭyamānasya boṭyamānayoḥ boṭyamānānām
Locativeboṭyamāne boṭyamānayoḥ boṭyamāneṣu

Compound boṭyamāna -

Adverb -boṭyamānam -boṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria