Declension table of ?boṭya

Deva

NeuterSingularDualPlural
Nominativeboṭyam boṭye boṭyāni
Vocativeboṭya boṭye boṭyāni
Accusativeboṭyam boṭye boṭyāni
Instrumentalboṭyena boṭyābhyām boṭyaiḥ
Dativeboṭyāya boṭyābhyām boṭyebhyaḥ
Ablativeboṭyāt boṭyābhyām boṭyebhyaḥ
Genitiveboṭyasya boṭyayoḥ boṭyānām
Locativeboṭye boṭyayoḥ boṭyeṣu

Compound boṭya -

Adverb -boṭyam -boṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria