Declension table of ?boṭya

Deva

MasculineSingularDualPlural
Nominativeboṭyaḥ boṭyau boṭyāḥ
Vocativeboṭya boṭyau boṭyāḥ
Accusativeboṭyam boṭyau boṭyān
Instrumentalboṭyena boṭyābhyām boṭyaiḥ boṭyebhiḥ
Dativeboṭyāya boṭyābhyām boṭyebhyaḥ
Ablativeboṭyāt boṭyābhyām boṭyebhyaḥ
Genitiveboṭyasya boṭyayoḥ boṭyānām
Locativeboṭye boṭyayoḥ boṭyeṣu

Compound boṭya -

Adverb -boṭyam -boṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria