Declension table of ?boṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeboṭiṣyan boṭiṣyantau boṭiṣyantaḥ
Vocativeboṭiṣyan boṭiṣyantau boṭiṣyantaḥ
Accusativeboṭiṣyantam boṭiṣyantau boṭiṣyataḥ
Instrumentalboṭiṣyatā boṭiṣyadbhyām boṭiṣyadbhiḥ
Dativeboṭiṣyate boṭiṣyadbhyām boṭiṣyadbhyaḥ
Ablativeboṭiṣyataḥ boṭiṣyadbhyām boṭiṣyadbhyaḥ
Genitiveboṭiṣyataḥ boṭiṣyatoḥ boṭiṣyatām
Locativeboṭiṣyati boṭiṣyatoḥ boṭiṣyatsu

Compound boṭiṣyat -

Adverb -boṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria