Declension table of ?boṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeboṭiṣyamāṇā boṭiṣyamāṇe boṭiṣyamāṇāḥ
Vocativeboṭiṣyamāṇe boṭiṣyamāṇe boṭiṣyamāṇāḥ
Accusativeboṭiṣyamāṇām boṭiṣyamāṇe boṭiṣyamāṇāḥ
Instrumentalboṭiṣyamāṇayā boṭiṣyamāṇābhyām boṭiṣyamāṇābhiḥ
Dativeboṭiṣyamāṇāyai boṭiṣyamāṇābhyām boṭiṣyamāṇābhyaḥ
Ablativeboṭiṣyamāṇāyāḥ boṭiṣyamāṇābhyām boṭiṣyamāṇābhyaḥ
Genitiveboṭiṣyamāṇāyāḥ boṭiṣyamāṇayoḥ boṭiṣyamāṇānām
Locativeboṭiṣyamāṇāyām boṭiṣyamāṇayoḥ boṭiṣyamāṇāsu

Adverb -boṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria