Declension table of ?boṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeboṭiṣyamāṇam boṭiṣyamāṇe boṭiṣyamāṇāni
Vocativeboṭiṣyamāṇa boṭiṣyamāṇe boṭiṣyamāṇāni
Accusativeboṭiṣyamāṇam boṭiṣyamāṇe boṭiṣyamāṇāni
Instrumentalboṭiṣyamāṇena boṭiṣyamāṇābhyām boṭiṣyamāṇaiḥ
Dativeboṭiṣyamāṇāya boṭiṣyamāṇābhyām boṭiṣyamāṇebhyaḥ
Ablativeboṭiṣyamāṇāt boṭiṣyamāṇābhyām boṭiṣyamāṇebhyaḥ
Genitiveboṭiṣyamāṇasya boṭiṣyamāṇayoḥ boṭiṣyamāṇānām
Locativeboṭiṣyamāṇe boṭiṣyamāṇayoḥ boṭiṣyamāṇeṣu

Compound boṭiṣyamāṇa -

Adverb -boṭiṣyamāṇam -boṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria