Declension table of ?boṭayitavyā

Deva

FeminineSingularDualPlural
Nominativeboṭayitavyā boṭayitavye boṭayitavyāḥ
Vocativeboṭayitavye boṭayitavye boṭayitavyāḥ
Accusativeboṭayitavyām boṭayitavye boṭayitavyāḥ
Instrumentalboṭayitavyayā boṭayitavyābhyām boṭayitavyābhiḥ
Dativeboṭayitavyāyai boṭayitavyābhyām boṭayitavyābhyaḥ
Ablativeboṭayitavyāyāḥ boṭayitavyābhyām boṭayitavyābhyaḥ
Genitiveboṭayitavyāyāḥ boṭayitavyayoḥ boṭayitavyānām
Locativeboṭayitavyāyām boṭayitavyayoḥ boṭayitavyāsu

Adverb -boṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria