सुबन्तावली ?बोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबोटयिष्यन्ती बोटयिष्यन्त्यौ बोटयिष्यन्त्यः
सम्बोधनम्बोटयिष्यन्ति बोटयिष्यन्त्यौ बोटयिष्यन्त्यः
द्वितीयाबोटयिष्यन्तीम् बोटयिष्यन्त्यौ बोटयिष्यन्तीः
तृतीयाबोटयिष्यन्त्या बोटयिष्यन्तीभ्याम् बोटयिष्यन्तीभिः
चतुर्थीबोटयिष्यन्त्यै बोटयिष्यन्तीभ्याम् बोटयिष्यन्तीभ्यः
पञ्चमीबोटयिष्यन्त्याः बोटयिष्यन्तीभ्याम् बोटयिष्यन्तीभ्यः
षष्ठीबोटयिष्यन्त्याः बोटयिष्यन्त्योः बोटयिष्यन्तीनाम्
सप्तमीबोटयिष्यन्त्याम् बोटयिष्यन्त्योः बोटयिष्यन्तीषु

समास बोटयिष्यन्ति बोटयिष्यन्ती

अव्यय ॰बोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria