Declension table of ?boṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeboṭayiṣyantī boṭayiṣyantyau boṭayiṣyantyaḥ
Vocativeboṭayiṣyanti boṭayiṣyantyau boṭayiṣyantyaḥ
Accusativeboṭayiṣyantīm boṭayiṣyantyau boṭayiṣyantīḥ
Instrumentalboṭayiṣyantyā boṭayiṣyantībhyām boṭayiṣyantībhiḥ
Dativeboṭayiṣyantyai boṭayiṣyantībhyām boṭayiṣyantībhyaḥ
Ablativeboṭayiṣyantyāḥ boṭayiṣyantībhyām boṭayiṣyantībhyaḥ
Genitiveboṭayiṣyantyāḥ boṭayiṣyantyoḥ boṭayiṣyantīnām
Locativeboṭayiṣyantyām boṭayiṣyantyoḥ boṭayiṣyantīṣu

Compound boṭayiṣyanti - boṭayiṣyantī -

Adverb -boṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria