Declension table of ?boṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeboṭayiṣyamāṇaḥ boṭayiṣyamāṇau boṭayiṣyamāṇāḥ
Vocativeboṭayiṣyamāṇa boṭayiṣyamāṇau boṭayiṣyamāṇāḥ
Accusativeboṭayiṣyamāṇam boṭayiṣyamāṇau boṭayiṣyamāṇān
Instrumentalboṭayiṣyamāṇena boṭayiṣyamāṇābhyām boṭayiṣyamāṇaiḥ boṭayiṣyamāṇebhiḥ
Dativeboṭayiṣyamāṇāya boṭayiṣyamāṇābhyām boṭayiṣyamāṇebhyaḥ
Ablativeboṭayiṣyamāṇāt boṭayiṣyamāṇābhyām boṭayiṣyamāṇebhyaḥ
Genitiveboṭayiṣyamāṇasya boṭayiṣyamāṇayoḥ boṭayiṣyamāṇānām
Locativeboṭayiṣyamāṇe boṭayiṣyamāṇayoḥ boṭayiṣyamāṇeṣu

Compound boṭayiṣyamāṇa -

Adverb -boṭayiṣyamāṇam -boṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria