Declension table of ?boṭayamāna

Deva

MasculineSingularDualPlural
Nominativeboṭayamānaḥ boṭayamānau boṭayamānāḥ
Vocativeboṭayamāna boṭayamānau boṭayamānāḥ
Accusativeboṭayamānam boṭayamānau boṭayamānān
Instrumentalboṭayamānena boṭayamānābhyām boṭayamānaiḥ boṭayamānebhiḥ
Dativeboṭayamānāya boṭayamānābhyām boṭayamānebhyaḥ
Ablativeboṭayamānāt boṭayamānābhyām boṭayamānebhyaḥ
Genitiveboṭayamānasya boṭayamānayoḥ boṭayamānānām
Locativeboṭayamāne boṭayamānayoḥ boṭayamāneṣu

Compound boṭayamāna -

Adverb -boṭayamānam -boṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria