Declension table of ?boṭantī

Deva

FeminineSingularDualPlural
Nominativeboṭantī boṭantyau boṭantyaḥ
Vocativeboṭanti boṭantyau boṭantyaḥ
Accusativeboṭantīm boṭantyau boṭantīḥ
Instrumentalboṭantyā boṭantībhyām boṭantībhiḥ
Dativeboṭantyai boṭantībhyām boṭantībhyaḥ
Ablativeboṭantyāḥ boṭantībhyām boṭantībhyaḥ
Genitiveboṭantyāḥ boṭantyoḥ boṭantīnām
Locativeboṭantyām boṭantyoḥ boṭantīṣu

Compound boṭanti - boṭantī -

Adverb -boṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria