Declension table of ?boṭanīya

Deva

NeuterSingularDualPlural
Nominativeboṭanīyam boṭanīye boṭanīyāni
Vocativeboṭanīya boṭanīye boṭanīyāni
Accusativeboṭanīyam boṭanīye boṭanīyāni
Instrumentalboṭanīyena boṭanīyābhyām boṭanīyaiḥ
Dativeboṭanīyāya boṭanīyābhyām boṭanīyebhyaḥ
Ablativeboṭanīyāt boṭanīyābhyām boṭanīyebhyaḥ
Genitiveboṭanīyasya boṭanīyayoḥ boṭanīyānām
Locativeboṭanīye boṭanīyayoḥ boṭanīyeṣu

Compound boṭanīya -

Adverb -boṭanīyam -boṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria