Declension table of ?boṭanīya

Deva

MasculineSingularDualPlural
Nominativeboṭanīyaḥ boṭanīyau boṭanīyāḥ
Vocativeboṭanīya boṭanīyau boṭanīyāḥ
Accusativeboṭanīyam boṭanīyau boṭanīyān
Instrumentalboṭanīyena boṭanīyābhyām boṭanīyaiḥ boṭanīyebhiḥ
Dativeboṭanīyāya boṭanīyābhyām boṭanīyebhyaḥ
Ablativeboṭanīyāt boṭanīyābhyām boṭanīyebhyaḥ
Genitiveboṭanīyasya boṭanīyayoḥ boṭanīyānām
Locativeboṭanīye boṭanīyayoḥ boṭanīyeṣu

Compound boṭanīya -

Adverb -boṭanīyam -boṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria