Declension table of ?boṣya

Deva

NeuterSingularDualPlural
Nominativeboṣyam boṣye boṣyāṇi
Vocativeboṣya boṣye boṣyāṇi
Accusativeboṣyam boṣye boṣyāṇi
Instrumentalboṣyeṇa boṣyābhyām boṣyaiḥ
Dativeboṣyāya boṣyābhyām boṣyebhyaḥ
Ablativeboṣyāt boṣyābhyām boṣyebhyaḥ
Genitiveboṣyasya boṣyayoḥ boṣyāṇām
Locativeboṣye boṣyayoḥ boṣyeṣu

Compound boṣya -

Adverb -boṣyam -boṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria