Declension table of ?boṣya

Deva

MasculineSingularDualPlural
Nominativeboṣyaḥ boṣyau boṣyāḥ
Vocativeboṣya boṣyau boṣyāḥ
Accusativeboṣyam boṣyau boṣyān
Instrumentalboṣyeṇa boṣyābhyām boṣyaiḥ boṣyebhiḥ
Dativeboṣyāya boṣyābhyām boṣyebhyaḥ
Ablativeboṣyāt boṣyābhyām boṣyebhyaḥ
Genitiveboṣyasya boṣyayoḥ boṣyāṇām
Locativeboṣye boṣyayoḥ boṣyeṣu

Compound boṣya -

Adverb -boṣyam -boṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria