Declension table of ?boḍya

Deva

MasculineSingularDualPlural
Nominativeboḍyaḥ boḍyau boḍyāḥ
Vocativeboḍya boḍyau boḍyāḥ
Accusativeboḍyam boḍyau boḍyān
Instrumentalboḍyena boḍyābhyām boḍyaiḥ boḍyebhiḥ
Dativeboḍyāya boḍyābhyām boḍyebhyaḥ
Ablativeboḍyāt boḍyābhyām boḍyebhyaḥ
Genitiveboḍyasya boḍyayoḥ boḍyānām
Locativeboḍye boḍyayoḥ boḍyeṣu

Compound boḍya -

Adverb -boḍyam -boḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria