Declension table of ?boḍitavya

Deva

NeuterSingularDualPlural
Nominativeboḍitavyam boḍitavye boḍitavyāni
Vocativeboḍitavya boḍitavye boḍitavyāni
Accusativeboḍitavyam boḍitavye boḍitavyāni
Instrumentalboḍitavyena boḍitavyābhyām boḍitavyaiḥ
Dativeboḍitavyāya boḍitavyābhyām boḍitavyebhyaḥ
Ablativeboḍitavyāt boḍitavyābhyām boḍitavyebhyaḥ
Genitiveboḍitavyasya boḍitavyayoḥ boḍitavyānām
Locativeboḍitavye boḍitavyayoḥ boḍitavyeṣu

Compound boḍitavya -

Adverb -boḍitavyam -boḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria