Declension table of ?boḍitavya

Deva

MasculineSingularDualPlural
Nominativeboḍitavyaḥ boḍitavyau boḍitavyāḥ
Vocativeboḍitavya boḍitavyau boḍitavyāḥ
Accusativeboḍitavyam boḍitavyau boḍitavyān
Instrumentalboḍitavyena boḍitavyābhyām boḍitavyaiḥ boḍitavyebhiḥ
Dativeboḍitavyāya boḍitavyābhyām boḍitavyebhyaḥ
Ablativeboḍitavyāt boḍitavyābhyām boḍitavyebhyaḥ
Genitiveboḍitavyasya boḍitavyayoḥ boḍitavyānām
Locativeboḍitavye boḍitavyayoḥ boḍitavyeṣu

Compound boḍitavya -

Adverb -boḍitavyam -boḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria