Declension table of ?boḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeboḍiṣyan boḍiṣyantau boḍiṣyantaḥ
Vocativeboḍiṣyan boḍiṣyantau boḍiṣyantaḥ
Accusativeboḍiṣyantam boḍiṣyantau boḍiṣyataḥ
Instrumentalboḍiṣyatā boḍiṣyadbhyām boḍiṣyadbhiḥ
Dativeboḍiṣyate boḍiṣyadbhyām boḍiṣyadbhyaḥ
Ablativeboḍiṣyataḥ boḍiṣyadbhyām boḍiṣyadbhyaḥ
Genitiveboḍiṣyataḥ boḍiṣyatoḥ boḍiṣyatām
Locativeboḍiṣyati boḍiṣyatoḥ boḍiṣyatsu

Compound boḍiṣyat -

Adverb -boḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria