Declension table of ?boḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeboḍiṣyamāṇam boḍiṣyamāṇe boḍiṣyamāṇāni
Vocativeboḍiṣyamāṇa boḍiṣyamāṇe boḍiṣyamāṇāni
Accusativeboḍiṣyamāṇam boḍiṣyamāṇe boḍiṣyamāṇāni
Instrumentalboḍiṣyamāṇena boḍiṣyamāṇābhyām boḍiṣyamāṇaiḥ
Dativeboḍiṣyamāṇāya boḍiṣyamāṇābhyām boḍiṣyamāṇebhyaḥ
Ablativeboḍiṣyamāṇāt boḍiṣyamāṇābhyām boḍiṣyamāṇebhyaḥ
Genitiveboḍiṣyamāṇasya boḍiṣyamāṇayoḥ boḍiṣyamāṇānām
Locativeboḍiṣyamāṇe boḍiṣyamāṇayoḥ boḍiṣyamāṇeṣu

Compound boḍiṣyamāṇa -

Adverb -boḍiṣyamāṇam -boḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria