Declension table of ?boḍanīya

Deva

NeuterSingularDualPlural
Nominativeboḍanīyam boḍanīye boḍanīyāni
Vocativeboḍanīya boḍanīye boḍanīyāni
Accusativeboḍanīyam boḍanīye boḍanīyāni
Instrumentalboḍanīyena boḍanīyābhyām boḍanīyaiḥ
Dativeboḍanīyāya boḍanīyābhyām boḍanīyebhyaḥ
Ablativeboḍanīyāt boḍanīyābhyām boḍanīyebhyaḥ
Genitiveboḍanīyasya boḍanīyayoḥ boḍanīyānām
Locativeboḍanīye boḍanīyayoḥ boḍanīyeṣu

Compound boḍanīya -

Adverb -boḍanīyam -boḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria