Declension table of ?bleṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebleṣyamāṇaḥ bleṣyamāṇau bleṣyamāṇāḥ
Vocativebleṣyamāṇa bleṣyamāṇau bleṣyamāṇāḥ
Accusativebleṣyamāṇam bleṣyamāṇau bleṣyamāṇān
Instrumentalbleṣyamāṇena bleṣyamāṇābhyām bleṣyamāṇaiḥ bleṣyamāṇebhiḥ
Dativebleṣyamāṇāya bleṣyamāṇābhyām bleṣyamāṇebhyaḥ
Ablativebleṣyamāṇāt bleṣyamāṇābhyām bleṣyamāṇebhyaḥ
Genitivebleṣyamāṇasya bleṣyamāṇayoḥ bleṣyamāṇānām
Locativebleṣyamāṇe bleṣyamāṇayoḥ bleṣyamāṇeṣu

Compound bleṣyamāṇa -

Adverb -bleṣyamāṇam -bleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria