Declension table of ?bitta

Deva

NeuterSingularDualPlural
Nominativebittam bitte bittāni
Vocativebitta bitte bittāni
Accusativebittam bitte bittāni
Instrumentalbittena bittābhyām bittaiḥ
Dativebittāya bittābhyām bittebhyaḥ
Ablativebittāt bittābhyām bittebhyaḥ
Genitivebittasya bittayoḥ bittānām
Locativebitte bittayoḥ bitteṣu

Compound bitta -

Adverb -bittam -bittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria