सुबन्तावली ?बिसतन्तुमय

Roma

पुमान्एकद्विबहु
प्रथमाबिसतन्तुमयः बिसतन्तुमयौ बिसतन्तुमयाः
सम्बोधनम्बिसतन्तुमय बिसतन्तुमयौ बिसतन्तुमयाः
द्वितीयाबिसतन्तुमयम् बिसतन्तुमयौ बिसतन्तुमयान्
तृतीयाबिसतन्तुमयेन बिसतन्तुमयाभ्याम् बिसतन्तुमयैः बिसतन्तुमयेभिः
चतुर्थीबिसतन्तुमयाय बिसतन्तुमयाभ्याम् बिसतन्तुमयेभ्यः
पञ्चमीबिसतन्तुमयात् बिसतन्तुमयाभ्याम् बिसतन्तुमयेभ्यः
षष्ठीबिसतन्तुमयस्य बिसतन्तुमययोः बिसतन्तुमयानाम्
सप्तमीबिसतन्तुमये बिसतन्तुमययोः बिसतन्तुमयेषु

समास बिसतन्तुमय

अव्यय ॰बिसतन्तुमयम् ॰बिसतन्तुमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria