Declension table of bisakisalayacchedapātheyavat

Deva

MasculineSingularDualPlural
Nominativebisakisalayacchedapātheyavān bisakisalayacchedapātheyavantau bisakisalayacchedapātheyavantaḥ
Vocativebisakisalayacchedapātheyavan bisakisalayacchedapātheyavantau bisakisalayacchedapātheyavantaḥ
Accusativebisakisalayacchedapātheyavantam bisakisalayacchedapātheyavantau bisakisalayacchedapātheyavataḥ
Instrumentalbisakisalayacchedapātheyavatā bisakisalayacchedapātheyavadbhyām bisakisalayacchedapātheyavadbhiḥ
Dativebisakisalayacchedapātheyavate bisakisalayacchedapātheyavadbhyām bisakisalayacchedapātheyavadbhyaḥ
Ablativebisakisalayacchedapātheyavataḥ bisakisalayacchedapātheyavadbhyām bisakisalayacchedapātheyavadbhyaḥ
Genitivebisakisalayacchedapātheyavataḥ bisakisalayacchedapātheyavatoḥ bisakisalayacchedapātheyavatām
Locativebisakisalayacchedapātheyavati bisakisalayacchedapātheyavatoḥ bisakisalayacchedapātheyavatsu

Compound bisakisalayacchedapātheyavat -

Adverb -bisakisalayacchedapātheyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria