सुबन्तावली ?बिन्दुतन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाबिन्दुतन्त्रः बिन्दुतन्त्रौ बिन्दुतन्त्राः
सम्बोधनम्बिन्दुतन्त्र बिन्दुतन्त्रौ बिन्दुतन्त्राः
द्वितीयाबिन्दुतन्त्रम् बिन्दुतन्त्रौ बिन्दुतन्त्रान्
तृतीयाबिन्दुतन्त्रेण बिन्दुतन्त्राभ्याम् बिन्दुतन्त्रैः बिन्दुतन्त्रेभिः
चतुर्थीबिन्दुतन्त्राय बिन्दुतन्त्राभ्याम् बिन्दुतन्त्रेभ्यः
पञ्चमीबिन्दुतन्त्रात् बिन्दुतन्त्राभ्याम् बिन्दुतन्त्रेभ्यः
षष्ठीबिन्दुतन्त्रस्य बिन्दुतन्त्रयोः बिन्दुतन्त्राणाम्
सप्तमीबिन्दुतन्त्रे बिन्दुतन्त्रयोः बिन्दुतन्त्रेषु

समास बिन्दुतन्त्र

अव्यय ॰बिन्दुतन्त्रम् ॰बिन्दुतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria