Declension table of ?binditavyā

Deva

FeminineSingularDualPlural
Nominativebinditavyā binditavye binditavyāḥ
Vocativebinditavye binditavye binditavyāḥ
Accusativebinditavyām binditavye binditavyāḥ
Instrumentalbinditavyayā binditavyābhyām binditavyābhiḥ
Dativebinditavyāyai binditavyābhyām binditavyābhyaḥ
Ablativebinditavyāyāḥ binditavyābhyām binditavyābhyaḥ
Genitivebinditavyāyāḥ binditavyayoḥ binditavyānām
Locativebinditavyāyām binditavyayoḥ binditavyāsu

Adverb -binditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria