Declension table of ?binditavya

Deva

NeuterSingularDualPlural
Nominativebinditavyam binditavye binditavyāni
Vocativebinditavya binditavye binditavyāni
Accusativebinditavyam binditavye binditavyāni
Instrumentalbinditavyena binditavyābhyām binditavyaiḥ
Dativebinditavyāya binditavyābhyām binditavyebhyaḥ
Ablativebinditavyāt binditavyābhyām binditavyebhyaḥ
Genitivebinditavyasya binditavyayoḥ binditavyānām
Locativebinditavye binditavyayoḥ binditavyeṣu

Compound binditavya -

Adverb -binditavyam -binditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria