Declension table of ?binditā

Deva

FeminineSingularDualPlural
Nominativebinditā bindite binditāḥ
Vocativebindite bindite binditāḥ
Accusativebinditām bindite binditāḥ
Instrumentalbinditayā binditābhyām binditābhiḥ
Dativebinditāyai binditābhyām binditābhyaḥ
Ablativebinditāyāḥ binditābhyām binditābhyaḥ
Genitivebinditāyāḥ binditayoḥ binditānām
Locativebinditāyām binditayoḥ binditāsu

Adverb -binditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria