Declension table of ?bindiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebindiṣyamāṇaḥ bindiṣyamāṇau bindiṣyamāṇāḥ
Vocativebindiṣyamāṇa bindiṣyamāṇau bindiṣyamāṇāḥ
Accusativebindiṣyamāṇam bindiṣyamāṇau bindiṣyamāṇān
Instrumentalbindiṣyamāṇena bindiṣyamāṇābhyām bindiṣyamāṇaiḥ bindiṣyamāṇebhiḥ
Dativebindiṣyamāṇāya bindiṣyamāṇābhyām bindiṣyamāṇebhyaḥ
Ablativebindiṣyamāṇāt bindiṣyamāṇābhyām bindiṣyamāṇebhyaḥ
Genitivebindiṣyamāṇasya bindiṣyamāṇayoḥ bindiṣyamāṇānām
Locativebindiṣyamāṇe bindiṣyamāṇayoḥ bindiṣyamāṇeṣu

Compound bindiṣyamāṇa -

Adverb -bindiṣyamāṇam -bindiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria