Declension table of bimbībhāva

Deva

MasculineSingularDualPlural
Nominativebimbībhāvaḥ bimbībhāvau bimbībhāvāḥ
Vocativebimbībhāva bimbībhāvau bimbībhāvāḥ
Accusativebimbībhāvam bimbībhāvau bimbībhāvān
Instrumentalbimbībhāvena bimbībhāvābhyām bimbībhāvaiḥ bimbībhāvebhiḥ
Dativebimbībhāvāya bimbībhāvābhyām bimbībhāvebhyaḥ
Ablativebimbībhāvāt bimbībhāvābhyām bimbībhāvebhyaḥ
Genitivebimbībhāvasya bimbībhāvayoḥ bimbībhāvānām
Locativebimbībhāve bimbībhāvayoḥ bimbībhāveṣu

Compound bimbībhāva -

Adverb -bimbībhāvam -bimbībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria