सुबन्तावली ?बिल्ववनमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाबिल्ववनमाहात्म्यम् बिल्ववनमाहात्म्ये बिल्ववनमाहात्म्यानि
सम्बोधनम्बिल्ववनमाहात्म्य बिल्ववनमाहात्म्ये बिल्ववनमाहात्म्यानि
द्वितीयाबिल्ववनमाहात्म्यम् बिल्ववनमाहात्म्ये बिल्ववनमाहात्म्यानि
तृतीयाबिल्ववनमाहात्म्येन बिल्ववनमाहात्म्याभ्याम् बिल्ववनमाहात्म्यैः
चतुर्थीबिल्ववनमाहात्म्याय बिल्ववनमाहात्म्याभ्याम् बिल्ववनमाहात्म्येभ्यः
पञ्चमीबिल्ववनमाहात्म्यात् बिल्ववनमाहात्म्याभ्याम् बिल्ववनमाहात्म्येभ्यः
षष्ठीबिल्ववनमाहात्म्यस्य बिल्ववनमाहात्म्ययोः बिल्ववनमाहात्म्यानाम्
सप्तमीबिल्ववनमाहात्म्ये बिल्ववनमाहात्म्ययोः बिल्ववनमाहात्म्येषु

समास बिल्ववनमाहात्म्य

अव्यय ॰बिल्ववनमाहात्म्यम् ॰बिल्ववनमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria