सुबन्तावली ?बिल्वपत्त्रमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाबिल्वपत्त्रमयम् बिल्वपत्त्रमये बिल्वपत्त्रमयाणि
सम्बोधनम्बिल्वपत्त्रमय बिल्वपत्त्रमये बिल्वपत्त्रमयाणि
द्वितीयाबिल्वपत्त्रमयम् बिल्वपत्त्रमये बिल्वपत्त्रमयाणि
तृतीयाबिल्वपत्त्रमयेण बिल्वपत्त्रमयाभ्याम् बिल्वपत्त्रमयैः
चतुर्थीबिल्वपत्त्रमयाय बिल्वपत्त्रमयाभ्याम् बिल्वपत्त्रमयेभ्यः
पञ्चमीबिल्वपत्त्रमयात् बिल्वपत्त्रमयाभ्याम् बिल्वपत्त्रमयेभ्यः
षष्ठीबिल्वपत्त्रमयस्य बिल्वपत्त्रमययोः बिल्वपत्त्रमयाणाम्
सप्तमीबिल्वपत्त्रमये बिल्वपत्त्रमययोः बिल्वपत्त्रमयेषु

समास बिल्वपत्त्रमय

अव्यय ॰बिल्वपत्त्रमयम् ॰बिल्वपत्त्रमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria