सुबन्तावली ?बिल्वमङ्गलस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाबिल्वमङ्गलस्तोत्रम् बिल्वमङ्गलस्तोत्रे बिल्वमङ्गलस्तोत्राणि
सम्बोधनम्बिल्वमङ्गलस्तोत्र बिल्वमङ्गलस्तोत्रे बिल्वमङ्गलस्तोत्राणि
द्वितीयाबिल्वमङ्गलस्तोत्रम् बिल्वमङ्गलस्तोत्रे बिल्वमङ्गलस्तोत्राणि
तृतीयाबिल्वमङ्गलस्तोत्रेण बिल्वमङ्गलस्तोत्राभ्याम् बिल्वमङ्गलस्तोत्रैः
चतुर्थीबिल्वमङ्गलस्तोत्राय बिल्वमङ्गलस्तोत्राभ्याम् बिल्वमङ्गलस्तोत्रेभ्यः
पञ्चमीबिल्वमङ्गलस्तोत्रात् बिल्वमङ्गलस्तोत्राभ्याम् बिल्वमङ्गलस्तोत्रेभ्यः
षष्ठीबिल्वमङ्गलस्तोत्रस्य बिल्वमङ्गलस्तोत्रयोः बिल्वमङ्गलस्तोत्राणाम्
सप्तमीबिल्वमङ्गलस्तोत्रे बिल्वमङ्गलस्तोत्रयोः बिल्वमङ्गलस्तोत्रेषु

समास बिल्वमङ्गलस्तोत्र

अव्यय ॰बिल्वमङ्गलस्तोत्रम् ॰बिल्वमङ्गलस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria