सुबन्तावली ?बिल्वमङ्गलटीका

Roma

स्त्रीएकद्विबहु
प्रथमाबिल्वमङ्गलटीका बिल्वमङ्गलटीके बिल्वमङ्गलटीकाः
सम्बोधनम्बिल्वमङ्गलटीके बिल्वमङ्गलटीके बिल्वमङ्गलटीकाः
द्वितीयाबिल्वमङ्गलटीकाम् बिल्वमङ्गलटीके बिल्वमङ्गलटीकाः
तृतीयाबिल्वमङ्गलटीकया बिल्वमङ्गलटीकाभ्याम् बिल्वमङ्गलटीकाभिः
चतुर्थीबिल्वमङ्गलटीकायै बिल्वमङ्गलटीकाभ्याम् बिल्वमङ्गलटीकाभ्यः
पञ्चमीबिल्वमङ्गलटीकायाः बिल्वमङ्गलटीकाभ्याम् बिल्वमङ्गलटीकाभ्यः
षष्ठीबिल्वमङ्गलटीकायाः बिल्वमङ्गलटीकयोः बिल्वमङ्गलटीकानाम्
सप्तमीबिल्वमङ्गलटीकायाम् बिल्वमङ्गलटीकयोः बिल्वमङ्गलटीकासु

अव्यय ॰बिल्वमङ्गलटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria