सुबन्तावली ?बीजयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाबीजयज्ञः बीजयज्ञौ बीजयज्ञाः
सम्बोधनम्बीजयज्ञ बीजयज्ञौ बीजयज्ञाः
द्वितीयाबीजयज्ञम् बीजयज्ञौ बीजयज्ञान्
तृतीयाबीजयज्ञेन बीजयज्ञाभ्याम् बीजयज्ञैः बीजयज्ञेभिः
चतुर्थीबीजयज्ञाय बीजयज्ञाभ्याम् बीजयज्ञेभ्यः
पञ्चमीबीजयज्ञात् बीजयज्ञाभ्याम् बीजयज्ञेभ्यः
षष्ठीबीजयज्ञस्य बीजयज्ञयोः बीजयज्ञानाम्
सप्तमीबीजयज्ञे बीजयज्ञयोः बीजयज्ञेषु

समास बीजयज्ञ

अव्यय ॰बीजयज्ञम् ॰बीजयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria