Declension table of bījākṣara

Deva

NeuterSingularDualPlural
Nominativebījākṣaram bījākṣare bījākṣarāṇi
Vocativebījākṣara bījākṣare bījākṣarāṇi
Accusativebījākṣaram bījākṣare bījākṣarāṇi
Instrumentalbījākṣareṇa bījākṣarābhyām bījākṣaraiḥ
Dativebījākṣarāya bījākṣarābhyām bījākṣarebhyaḥ
Ablativebījākṣarāt bījākṣarābhyām bījākṣarebhyaḥ
Genitivebījākṣarasya bījākṣarayoḥ bījākṣarāṇām
Locativebījākṣare bījākṣarayoḥ bījākṣareṣu

Compound bījākṣara -

Adverb -bījākṣaram -bījākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria